शतरुद्रीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शतरुद्रीयम्
शतरुद्रीये
शतरुद्रीयाणि
सम्बोधन
शतरुद्रीय
शतरुद्रीये
शतरुद्रीयाणि
द्वितीया
शतरुद्रीयम्
शतरुद्रीये
शतरुद्रीयाणि
तृतीया
शतरुद्रीयेण
शतरुद्रीयाभ्याम्
शतरुद्रीयैः
चतुर्थी
शतरुद्रीयाय
शतरुद्रीयाभ्याम्
शतरुद्रीयेभ्यः
पञ्चमी
शतरुद्रीयात् / शतरुद्रीयाद्
शतरुद्रीयाभ्याम्
शतरुद्रीयेभ्यः
षष्ठी
शतरुद्रीयस्य
शतरुद्रीययोः
शतरुद्रीयाणाम्
सप्तमी
शतरुद्रीये
शतरुद्रीययोः
शतरुद्रीयेषु
 
एक
द्वि
बहु
प्रथमा
शतरुद्रीयम्
शतरुद्रीये
शतरुद्रीयाणि
सम्बोधन
शतरुद्रीय
शतरुद्रीये
शतरुद्रीयाणि
द्वितीया
शतरुद्रीयम्
शतरुद्रीये
शतरुद्रीयाणि
तृतीया
शतरुद्रीयेण
शतरुद्रीयाभ्याम्
शतरुद्रीयैः
चतुर्थी
शतरुद्रीयाय
शतरुद्रीयाभ्याम्
शतरुद्रीयेभ्यः
पञ्चमी
शतरुद्रीयात् / शतरुद्रीयाद्
शतरुद्रीयाभ्याम्
शतरुद्रीयेभ्यः
षष्ठी
शतरुद्रीयस्य
शतरुद्रीययोः
शतरुद्रीयाणाम्
सप्तमी
शतरुद्रीये
शतरुद्रीययोः
शतरुद्रीयेषु


अन्याः