शचितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शचितव्यम्
शचितव्ये
शचितव्यानि
सम्बोधन
शचितव्य
शचितव्ये
शचितव्यानि
द्वितीया
शचितव्यम्
शचितव्ये
शचितव्यानि
तृतीया
शचितव्येन
शचितव्याभ्याम्
शचितव्यैः
चतुर्थी
शचितव्याय
शचितव्याभ्याम्
शचितव्येभ्यः
पञ्चमी
शचितव्यात् / शचितव्याद्
शचितव्याभ्याम्
शचितव्येभ्यः
षष्ठी
शचितव्यस्य
शचितव्ययोः
शचितव्यानाम्
सप्तमी
शचितव्ये
शचितव्ययोः
शचितव्येषु
 
एक
द्वि
बहु
प्रथमा
शचितव्यम्
शचितव्ये
शचितव्यानि
सम्बोधन
शचितव्य
शचितव्ये
शचितव्यानि
द्वितीया
शचितव्यम्
शचितव्ये
शचितव्यानि
तृतीया
शचितव्येन
शचितव्याभ्याम्
शचितव्यैः
चतुर्थी
शचितव्याय
शचितव्याभ्याम्
शचितव्येभ्यः
पञ्चमी
शचितव्यात् / शचितव्याद्
शचितव्याभ्याम्
शचितव्येभ्यः
षष्ठी
शचितव्यस्य
शचितव्ययोः
शचितव्यानाम्
सप्तमी
शचितव्ये
शचितव्ययोः
शचितव्येषु


अन्याः