शचितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शचितव्या
शचितव्ये
शचितव्याः
सम्बोधन
शचितव्ये
शचितव्ये
शचितव्याः
द्वितीया
शचितव्याम्
शचितव्ये
शचितव्याः
तृतीया
शचितव्यया
शचितव्याभ्याम्
शचितव्याभिः
चतुर्थी
शचितव्यायै
शचितव्याभ्याम्
शचितव्याभ्यः
पञ्चमी
शचितव्यायाः
शचितव्याभ्याम्
शचितव्याभ्यः
षष्ठी
शचितव्यायाः
शचितव्ययोः
शचितव्यानाम्
सप्तमी
शचितव्यायाम्
शचितव्ययोः
शचितव्यासु
 
एक
द्वि
बहु
प्रथमा
शचितव्या
शचितव्ये
शचितव्याः
सम्बोधन
शचितव्ये
शचितव्ये
शचितव्याः
द्वितीया
शचितव्याम्
शचितव्ये
शचितव्याः
तृतीया
शचितव्यया
शचितव्याभ्याम्
शचितव्याभिः
चतुर्थी
शचितव्यायै
शचितव्याभ्याम्
शचितव्याभ्यः
पञ्चमी
शचितव्यायाः
शचितव्याभ्याम्
शचितव्याभ्यः
षष्ठी
शचितव्यायाः
शचितव्ययोः
शचितव्यानाम्
सप्तमी
शचितव्यायाम्
शचितव्ययोः
शचितव्यासु


अन्याः