शङ्का शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शङ्का
शङ्के
शङ्काः
सम्बोधन
शङ्के
शङ्के
शङ्काः
द्वितीया
शङ्काम्
शङ्के
शङ्काः
तृतीया
शङ्कया
शङ्काभ्याम्
शङ्काभिः
चतुर्थी
शङ्कायै
शङ्काभ्याम्
शङ्काभ्यः
पञ्चमी
शङ्कायाः
शङ्काभ्याम्
शङ्काभ्यः
षष्ठी
शङ्कायाः
शङ्कयोः
शङ्कानाम्
सप्तमी
शङ्कायाम्
शङ्कयोः
शङ्कासु
 
एक
द्वि
बहु
प्रथमा
शङ्का
शङ्के
शङ्काः
सम्बोधन
शङ्के
शङ्के
शङ्काः
द्वितीया
शङ्काम्
शङ्के
शङ्काः
तृतीया
शङ्कया
शङ्काभ्याम्
शङ्काभिः
चतुर्थी
शङ्कायै
शङ्काभ्याम्
शङ्काभ्यः
पञ्चमी
शङ्कायाः
शङ्काभ्याम्
शङ्काभ्यः
षष्ठी
शङ्कायाः
शङ्कयोः
शङ्कानाम्
सप्तमी
शङ्कायाम्
शङ्कयोः
शङ्कासु


अन्याः