शकृत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शकृत् / शकृद्
शकृती
शकृन्ति
सम्बोधन
शकृत् / शकृद्
शकृती
शकृन्ति
द्वितीया
शकृत् / शकृद्
शकृती
शकानि / शकृन्ति
तृतीया
शक्ना / शकृता
शकभ्याम् / शकृद्भ्याम्
शकभिः / शकृद्भिः
चतुर्थी
शक्ने / शकृते
शकभ्याम् / शकृद्भ्याम्
शकभ्यः / शकृद्भ्यः
पञ्चमी
शक्नः / शकृतः
शकभ्याम् / शकृद्भ्याम्
शकभ्यः / शकृद्भ्यः
षष्ठी
शक्नः / शकृतः
शक्नोः / शकृतोः
शक्नाम् / शकृताम्
सप्तमी
शक्नि / शकनि / शकृति
शक्नोः / शकृतोः
शकसु / शकृत्सु
 
एक
द्वि
बहु
प्रथमा
शकृत् / शकृद्
शकृती
शकृन्ति
सम्बोधन
शकृत् / शकृद्
शकृती
शकृन्ति
द्वितीया
शकृत् / शकृद्
शकृती
शकानि / शकृन्ति
तृतीया
शक्ना / शकृता
शकभ्याम् / शकृद्भ्याम्
शकभिः / शकृद्भिः
चतुर्थी
शक्ने / शकृते
शकभ्याम् / शकृद्भ्याम्
शकभ्यः / शकृद्भ्यः
पञ्चमी
शक्नः / शकृतः
शकभ्याम् / शकृद्भ्याम्
शकभ्यः / शकृद्भ्यः
षष्ठी
शक्नः / शकृतः
शक्नोः / शकृतोः
शक्नाम् / शकृताम्
सप्तमी
शक्नि / शकनि / शकृति
शक्नोः / शकृतोः
शकसु / शकृत्सु