व्रत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रतम्
व्रते
व्रतानि
सम्बोधन
व्रत
व्रते
व्रतानि
द्वितीया
व्रतम्
व्रते
व्रतानि
तृतीया
व्रतेन
व्रताभ्याम्
व्रतैः
चतुर्थी
व्रताय
व्रताभ्याम्
व्रतेभ्यः
पञ्चमी
व्रतात् / व्रताद्
व्रताभ्याम्
व्रतेभ्यः
षष्ठी
व्रतस्य
व्रतयोः
व्रतानाम्
सप्तमी
व्रते
व्रतयोः
व्रतेषु
 
एक
द्वि
बहु
प्रथमा
व्रतम्
व्रते
व्रतानि
सम्बोधन
व्रत
व्रते
व्रतानि
द्वितीया
व्रतम्
व्रते
व्रतानि
तृतीया
व्रतेन
व्रताभ्याम्
व्रतैः
चतुर्थी
व्रताय
व्रताभ्याम्
व्रतेभ्यः
पञ्चमी
व्रतात् / व्रताद्
व्रताभ्याम्
व्रतेभ्यः
षष्ठी
व्रतस्य
व्रतयोः
व्रतानाम्
सप्तमी
व्रते
व्रतयोः
व्रतेषु