व्योमन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्योमा
व्योमानौ
व्योमानः
सम्बोधन
व्योमन्
व्योमानौ
व्योमानः
द्वितीया
व्योमानम्
व्योमानौ
व्योम्नः
तृतीया
व्योम्ना
व्योमभ्याम्
व्योमभिः
चतुर्थी
व्योम्ने
व्योमभ्याम्
व्योमभ्यः
पञ्चमी
व्योम्नः
व्योमभ्याम्
व्योमभ्यः
षष्ठी
व्योम्नः
व्योम्नोः
व्योम्नाम्
सप्तमी
व्योम्नि / व्योमनि
व्योम्नोः
व्योमसु
 
एक
द्वि
बहु
प्रथमा
व्योमा
व्योमानौ
व्योमानः
सम्बोधन
व्योमन्
व्योमानौ
व्योमानः
द्वितीया
व्योमानम्
व्योमानौ
व्योम्नः
तृतीया
व्योम्ना
व्योमभ्याम्
व्योमभिः
चतुर्थी
व्योम्ने
व्योमभ्याम्
व्योमभ्यः
पञ्चमी
व्योम्नः
व्योमभ्याम्
व्योमभ्यः
षष्ठी
व्योम्नः
व्योम्नोः
व्योम्नाम्
सप्तमी
व्योम्नि / व्योमनि
व्योम्नोः
व्योमसु