व्याध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्याधः
व्याधौ
व्याधाः
सम्बोधन
व्याध
व्याधौ
व्याधाः
द्वितीया
व्याधम्
व्याधौ
व्याधान्
तृतीया
व्याधेन
व्याधाभ्याम्
व्याधैः
चतुर्थी
व्याधाय
व्याधाभ्याम्
व्याधेभ्यः
पञ्चमी
व्याधात् / व्याधाद्
व्याधाभ्याम्
व्याधेभ्यः
षष्ठी
व्याधस्य
व्याधयोः
व्याधानाम्
सप्तमी
व्याधे
व्याधयोः
व्याधेषु
 
एक
द्वि
बहु
प्रथमा
व्याधः
व्याधौ
व्याधाः
सम्बोधन
व्याध
व्याधौ
व्याधाः
द्वितीया
व्याधम्
व्याधौ
व्याधान्
तृतीया
व्याधेन
व्याधाभ्याम्
व्याधैः
चतुर्थी
व्याधाय
व्याधाभ्याम्
व्याधेभ्यः
पञ्चमी
व्याधात् / व्याधाद्
व्याधाभ्याम्
व्याधेभ्यः
षष्ठी
व्याधस्य
व्याधयोः
व्याधानाम्
सप्तमी
व्याधे
व्याधयोः
व्याधेषु


अन्याः