व्याघ्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्याघ्रः
व्याघ्रौ
व्याघ्राः
सम्बोधन
व्याघ्र
व्याघ्रौ
व्याघ्राः
द्वितीया
व्याघ्रम्
व्याघ्रौ
व्याघ्रान्
तृतीया
व्याघ्रेण
व्याघ्राभ्याम्
व्याघ्रैः
चतुर्थी
व्याघ्राय
व्याघ्राभ्याम्
व्याघ्रेभ्यः
पञ्चमी
व्याघ्रात् / व्याघ्राद्
व्याघ्राभ्याम्
व्याघ्रेभ्यः
षष्ठी
व्याघ्रस्य
व्याघ्रयोः
व्याघ्राणाम्
सप्तमी
व्याघ्रे
व्याघ्रयोः
व्याघ्रेषु
 
एक
द्वि
बहु
प्रथमा
व्याघ्रः
व्याघ्रौ
व्याघ्राः
सम्बोधन
व्याघ्र
व्याघ्रौ
व्याघ्राः
द्वितीया
व्याघ्रम्
व्याघ्रौ
व्याघ्रान्
तृतीया
व्याघ्रेण
व्याघ्राभ्याम्
व्याघ्रैः
चतुर्थी
व्याघ्राय
व्याघ्राभ्याम्
व्याघ्रेभ्यः
पञ्चमी
व्याघ्रात् / व्याघ्राद्
व्याघ्राभ्याम्
व्याघ्रेभ्यः
षष्ठी
व्याघ्रस्य
व्याघ्रयोः
व्याघ्राणाम्
सप्तमी
व्याघ्रे
व्याघ्रयोः
व्याघ्रेषु


अन्याः