व्याकुलितिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्याकुलिति
व्याकुलितिनी
व्याकुलितीनि
सम्बोधन
व्याकुलिति / व्याकुलितिन्
व्याकुलितिनी
व्याकुलितीनि
द्वितीया
व्याकुलिति
व्याकुलितिनी
व्याकुलितीनि
तृतीया
व्याकुलितिना
व्याकुलितिभ्याम्
व्याकुलितिभिः
चतुर्थी
व्याकुलितिने
व्याकुलितिभ्याम्
व्याकुलितिभ्यः
पञ्चमी
व्याकुलितिनः
व्याकुलितिभ्याम्
व्याकुलितिभ्यः
षष्ठी
व्याकुलितिनः
व्याकुलितिनोः
व्याकुलितिनाम्
सप्तमी
व्याकुलितिनि
व्याकुलितिनोः
व्याकुलितिषु
 
एक
द्वि
बहु
प्रथमा
व्याकुलिति
व्याकुलितिनी
व्याकुलितीनि
सम्बोधन
व्याकुलिति / व्याकुलितिन्
व्याकुलितिनी
व्याकुलितीनि
द्वितीया
व्याकुलिति
व्याकुलितिनी
व्याकुलितीनि
तृतीया
व्याकुलितिना
व्याकुलितिभ्याम्
व्याकुलितिभिः
चतुर्थी
व्याकुलितिने
व्याकुलितिभ्याम्
व्याकुलितिभ्यः
पञ्चमी
व्याकुलितिनः
व्याकुलितिभ्याम्
व्याकुलितिभ्यः
षष्ठी
व्याकुलितिनः
व्याकुलितिनोः
व्याकुलितिनाम्
सप्तमी
व्याकुलितिनि
व्याकुलितिनोः
व्याकुलितिषु


अन्याः