व्यधिकरण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यधिकरणम्
व्यधिकरणे
व्यधिकरणानि
सम्बोधन
व्यधिकरण
व्यधिकरणे
व्यधिकरणानि
द्वितीया
व्यधिकरणम्
व्यधिकरणे
व्यधिकरणानि
तृतीया
व्यधिकरणेन
व्यधिकरणाभ्याम्
व्यधिकरणैः
चतुर्थी
व्यधिकरणाय
व्यधिकरणाभ्याम्
व्यधिकरणेभ्यः
पञ्चमी
व्यधिकरणात् / व्यधिकरणाद्
व्यधिकरणाभ्याम्
व्यधिकरणेभ्यः
षष्ठी
व्यधिकरणस्य
व्यधिकरणयोः
व्यधिकरणानाम्
सप्तमी
व्यधिकरणे
व्यधिकरणयोः
व्यधिकरणेषु
 
एक
द्वि
बहु
प्रथमा
व्यधिकरणम्
व्यधिकरणे
व्यधिकरणानि
सम्बोधन
व्यधिकरण
व्यधिकरणे
व्यधिकरणानि
द्वितीया
व्यधिकरणम्
व्यधिकरणे
व्यधिकरणानि
तृतीया
व्यधिकरणेन
व्यधिकरणाभ्याम्
व्यधिकरणैः
चतुर्थी
व्यधिकरणाय
व्यधिकरणाभ्याम्
व्यधिकरणेभ्यः
पञ्चमी
व्यधिकरणात् / व्यधिकरणाद्
व्यधिकरणाभ्याम्
व्यधिकरणेभ्यः
षष्ठी
व्यधिकरणस्य
व्यधिकरणयोः
व्यधिकरणानाम्
सप्तमी
व्यधिकरणे
व्यधिकरणयोः
व्यधिकरणेषु