व्यञ्जन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यञ्जनः
व्यञ्जनौ
व्यञ्जनाः
सम्बोधन
व्यञ्जन
व्यञ्जनौ
व्यञ्जनाः
द्वितीया
व्यञ्जनम्
व्यञ्जनौ
व्यञ्जनान्
तृतीया
व्यञ्जनेन
व्यञ्जनाभ्याम्
व्यञ्जनैः
चतुर्थी
व्यञ्जनाय
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
पञ्चमी
व्यञ्जनात् / व्यञ्जनाद्
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
षष्ठी
व्यञ्जनस्य
व्यञ्जनयोः
व्यञ्जनानाम्
सप्तमी
व्यञ्जने
व्यञ्जनयोः
व्यञ्जनेषु
 
एक
द्वि
बहु
प्रथमा
व्यञ्जनः
व्यञ्जनौ
व्यञ्जनाः
सम्बोधन
व्यञ्जन
व्यञ्जनौ
व्यञ्जनाः
द्वितीया
व्यञ्जनम्
व्यञ्जनौ
व्यञ्जनान्
तृतीया
व्यञ्जनेन
व्यञ्जनाभ्याम्
व्यञ्जनैः
चतुर्थी
व्यञ्जनाय
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
पञ्चमी
व्यञ्जनात् / व्यञ्जनाद्
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
षष्ठी
व्यञ्जनस्य
व्यञ्जनयोः
व्यञ्जनानाम्
सप्तमी
व्यञ्जने
व्यञ्जनयोः
व्यञ्जनेषु


अन्याः