वैश्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैश्यम्
वैश्ये
वैश्यानि
सम्बोधन
वैश्य
वैश्ये
वैश्यानि
द्वितीया
वैश्यम्
वैश्ये
वैश्यानि
तृतीया
वैश्येन
वैश्याभ्याम्
वैश्यैः
चतुर्थी
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
पञ्चमी
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
षष्ठी
वैश्यस्य
वैश्ययोः
वैश्यानाम्
सप्तमी
वैश्ये
वैश्ययोः
वैश्येषु
 
एक
द्वि
बहु
प्रथमा
वैश्यम्
वैश्ये
वैश्यानि
सम्बोधन
वैश्य
वैश्ये
वैश्यानि
द्वितीया
वैश्यम्
वैश्ये
वैश्यानि
तृतीया
वैश्येन
वैश्याभ्याम्
वैश्यैः
चतुर्थी
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
पञ्चमी
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
षष्ठी
वैश्यस्य
वैश्ययोः
वैश्यानाम्
सप्तमी
वैश्ये
वैश्ययोः
वैश्येषु


अन्याः