वैबोधिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
सम्बोधन
वैबोधिक
वैबोधिकौ
वैबोधिकाः
द्वितीया
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
तृतीया
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
चतुर्थी
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
पञ्चमी
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
षष्ठी
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
सप्तमी
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु
 
एक
द्वि
बहु
प्रथमा
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
सम्बोधन
वैबोधिक
वैबोधिकौ
वैबोधिकाः
द्वितीया
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
तृतीया
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
चतुर्थी
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
पञ्चमी
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
षष्ठी
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
सप्तमी
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु