वैद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैद्यः
वैद्यौ
वैद्याः
सम्बोधन
वैद्य
वैद्यौ
वैद्याः
द्वितीया
वैद्यम्
वैद्यौ
वैद्यान्
तृतीया
वैद्येन
वैद्याभ्याम्
वैद्यैः
चतुर्थी
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
पञ्चमी
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
षष्ठी
वैद्यस्य
वैद्ययोः
वैद्यानाम्
सप्तमी
वैद्ये
वैद्ययोः
वैद्येषु
 
एक
द्वि
बहु
प्रथमा
वैद्यः
वैद्यौ
वैद्याः
सम्बोधन
वैद्य
वैद्यौ
वैद्याः
द्वितीया
वैद्यम्
वैद्यौ
वैद्यान्
तृतीया
वैद्येन
वैद्याभ्याम्
वैद्यैः
चतुर्थी
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
पञ्चमी
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
षष्ठी
वैद्यस्य
वैद्ययोः
वैद्यानाम्
सप्तमी
वैद्ये
वैद्ययोः
वैद्येषु


अन्याः