वैडूर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैडूर्यः
वैडूर्यौ
वैडूर्याः
सम्बोधन
वैडूर्य
वैडूर्यौ
वैडूर्याः
द्वितीया
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
तृतीया
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
चतुर्थी
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
पञ्चमी
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
षष्ठी
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
सप्तमी
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु
 
एक
द्वि
बहु
प्रथमा
वैडूर्यः
वैडूर्यौ
वैडूर्याः
सम्बोधन
वैडूर्य
वैडूर्यौ
वैडूर्याः
द्वितीया
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
तृतीया
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
चतुर्थी
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
पञ्चमी
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
षष्ठी
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
सप्तमी
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु


अन्याः