वेव्यत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेव्यत् / वेव्यद्
वेव्यतौ
वेव्यतः
सम्बोधन
वेव्यत् / वेव्यद्
वेव्यतौ
वेव्यतः
द्वितीया
वेव्यतम्
वेव्यतौ
वेव्यतः
तृतीया
वेव्यता
वेव्यद्भ्याम्
वेव्यद्भिः
चतुर्थी
वेव्यते
वेव्यद्भ्याम्
वेव्यद्भ्यः
पञ्चमी
वेव्यतः
वेव्यद्भ्याम्
वेव्यद्भ्यः
षष्ठी
वेव्यतः
वेव्यतोः
वेव्यताम्
सप्तमी
वेव्यति
वेव्यतोः
वेव्यत्सु
 
एक
द्वि
बहु
प्रथमा
वेव्यत् / वेव्यद्
वेव्यतौ
वेव्यतः
सम्बोधन
वेव्यत् / वेव्यद्
वेव्यतौ
वेव्यतः
द्वितीया
वेव्यतम्
वेव्यतौ
वेव्यतः
तृतीया
वेव्यता
वेव्यद्भ्याम्
वेव्यद्भिः
चतुर्थी
वेव्यते
वेव्यद्भ्याम्
वेव्यद्भ्यः
पञ्चमी
वेव्यतः
वेव्यद्भ्याम्
वेव्यद्भ्यः
षष्ठी
वेव्यतः
वेव्यतोः
वेव्यताम्
सप्तमी
वेव्यति
वेव्यतोः
वेव्यत्सु