वेदाङ्ग शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेदाङ्गम्
वेदाङ्गे
वेदाङ्गानि
सम्बोधन
वेदाङ्ग
वेदाङ्गे
वेदाङ्गानि
द्वितीया
वेदाङ्गम्
वेदाङ्गे
वेदाङ्गानि
तृतीया
वेदाङ्गेन
वेदाङ्गाभ्याम्
वेदाङ्गैः
चतुर्थी
वेदाङ्गाय
वेदाङ्गाभ्याम्
वेदाङ्गेभ्यः
पञ्चमी
वेदाङ्गात् / वेदाङ्गाद्
वेदाङ्गाभ्याम्
वेदाङ्गेभ्यः
षष्ठी
वेदाङ्गस्य
वेदाङ्गयोः
वेदाङ्गानाम्
सप्तमी
वेदाङ्गे
वेदाङ्गयोः
वेदाङ्गेषु
 
एक
द्वि
बहु
प्रथमा
वेदाङ्गम्
वेदाङ्गे
वेदाङ्गानि
सम्बोधन
वेदाङ्ग
वेदाङ्गे
वेदाङ्गानि
द्वितीया
वेदाङ्गम्
वेदाङ्गे
वेदाङ्गानि
तृतीया
वेदाङ्गेन
वेदाङ्गाभ्याम्
वेदाङ्गैः
चतुर्थी
वेदाङ्गाय
वेदाङ्गाभ्याम्
वेदाङ्गेभ्यः
पञ्चमी
वेदाङ्गात् / वेदाङ्गाद्
वेदाङ्गाभ्याम्
वेदाङ्गेभ्यः
षष्ठी
वेदाङ्गस्य
वेदाङ्गयोः
वेदाङ्गानाम्
सप्तमी
वेदाङ्गे
वेदाङ्गयोः
वेदाङ्गेषु