वेग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेगः
वेगौ
वेगाः
सम्बोधन
वेग
वेगौ
वेगाः
द्वितीया
वेगम्
वेगौ
वेगान्
तृतीया
वेगेन
वेगाभ्याम्
वेगैः
चतुर्थी
वेगाय
वेगाभ्याम्
वेगेभ्यः
पञ्चमी
वेगात् / वेगाद्
वेगाभ्याम्
वेगेभ्यः
षष्ठी
वेगस्य
वेगयोः
वेगानाम्
सप्तमी
वेगे
वेगयोः
वेगेषु
 
एक
द्वि
बहु
प्रथमा
वेगः
वेगौ
वेगाः
सम्बोधन
वेग
वेगौ
वेगाः
द्वितीया
वेगम्
वेगौ
वेगान्
तृतीया
वेगेन
वेगाभ्याम्
वेगैः
चतुर्थी
वेगाय
वेगाभ्याम्
वेगेभ्यः
पञ्चमी
वेगात् / वेगाद्
वेगाभ्याम्
वेगेभ्यः
षष्ठी
वेगस्य
वेगयोः
वेगानाम्
सप्तमी
वेगे
वेगयोः
वेगेषु