वृश्चिकाभी - वृश्चिकस्य भीः शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृश्चिकाभीः
वृश्चिकाभियौ
वृश्चिकाभियः
सम्बोधन
वृश्चिकाभीः
वृश्चिकाभियौ
वृश्चिकाभियः
द्वितीया
वृश्चिकाभियम्
वृश्चिकाभियौ
वृश्चिकाभियः
तृतीया
वृश्चिकाभिया
वृश्चिकाभीभ्याम्
वृश्चिकाभीभिः
चतुर्थी
वृश्चिकाभिये
वृश्चिकाभीभ्याम्
वृश्चिकाभीभ्यः
पञ्चमी
वृश्चिकाभियः
वृश्चिकाभीभ्याम्
वृश्चिकाभीभ्यः
षष्ठी
वृश्चिकाभियः
वृश्चिकाभियोः
वृश्चिकाभियाम्
सप्तमी
वृश्चिकाभियि
वृश्चिकाभियोः
वृश्चिकाभीषु
 
एक
द्वि
बहु
प्रथमा
वृश्चिकाभीः
वृश्चिकाभियौ
वृश्चिकाभियः
सम्बोधन
वृश्चिकाभीः
वृश्चिकाभियौ
वृश्चिकाभियः
द्वितीया
वृश्चिकाभियम्
वृश्चिकाभियौ
वृश्चिकाभियः
तृतीया
वृश्चिकाभिया
वृश्चिकाभीभ्याम्
वृश्चिकाभीभिः
चतुर्थी
वृश्चिकाभिये
वृश्चिकाभीभ्याम्
वृश्चिकाभीभ्यः
पञ्चमी
वृश्चिकाभियः
वृश्चिकाभीभ्याम्
वृश्चिकाभीभ्यः
षष्ठी
वृश्चिकाभियः
वृश्चिकाभियोः
वृश्चिकाभियाम्
सप्तमी
वृश्चिकाभियि
वृश्चिकाभियोः
वृश्चिकाभीषु


अन्याः