वृश्चिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृश्चिकः
वृश्चिकौ
वृश्चिकाः
सम्बोधन
वृश्चिक
वृश्चिकौ
वृश्चिकाः
द्वितीया
वृश्चिकम्
वृश्चिकौ
वृश्चिकान्
तृतीया
वृश्चिकेन
वृश्चिकाभ्याम्
वृश्चिकैः
चतुर्थी
वृश्चिकाय
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
पञ्चमी
वृश्चिकात् / वृश्चिकाद्
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
षष्ठी
वृश्चिकस्य
वृश्चिकयोः
वृश्चिकानाम्
सप्तमी
वृश्चिके
वृश्चिकयोः
वृश्चिकेषु
 
एक
द्वि
बहु
प्रथमा
वृश्चिकः
वृश्चिकौ
वृश्चिकाः
सम्बोधन
वृश्चिक
वृश्चिकौ
वृश्चिकाः
द्वितीया
वृश्चिकम्
वृश्चिकौ
वृश्चिकान्
तृतीया
वृश्चिकेन
वृश्चिकाभ्याम्
वृश्चिकैः
चतुर्थी
वृश्चिकाय
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
पञ्चमी
वृश्चिकात् / वृश्चिकाद्
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
षष्ठी
वृश्चिकस्य
वृश्चिकयोः
वृश्चिकानाम्
सप्तमी
वृश्चिके
वृश्चिकयोः
वृश्चिकेषु