वृन्दा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृन्दा
वृन्दे
वृन्दाः
सम्बोधन
वृन्दे
वृन्दे
वृन्दाः
द्वितीया
वृन्दाम्
वृन्दे
वृन्दाः
तृतीया
वृन्दया
वृन्दाभ्याम्
वृन्दाभिः
चतुर्थी
वृन्दायै
वृन्दाभ्याम्
वृन्दाभ्यः
पञ्चमी
वृन्दायाः
वृन्दाभ्याम्
वृन्दाभ्यः
षष्ठी
वृन्दायाः
वृन्दयोः
वृन्दानाम्
सप्तमी
वृन्दायाम्
वृन्दयोः
वृन्दासु
 
एक
द्वि
बहु
प्रथमा
वृन्दा
वृन्दे
वृन्दाः
सम्बोधन
वृन्दे
वृन्दे
वृन्दाः
द्वितीया
वृन्दाम्
वृन्दे
वृन्दाः
तृतीया
वृन्दया
वृन्दाभ्याम्
वृन्दाभिः
चतुर्थी
वृन्दायै
वृन्दाभ्याम्
वृन्दाभ्यः
पञ्चमी
वृन्दायाः
वृन्दाभ्याम्
वृन्दाभ्यः
षष्ठी
वृन्दायाः
वृन्दयोः
वृन्दानाम्
सप्तमी
वृन्दायाम्
वृन्दयोः
वृन्दासु


अन्याः