वृध्दा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृध्दा
वृध्दे
वृध्दाः
सम्बोधन
वृध्दे
वृध्दे
वृध्दाः
द्वितीया
वृध्दाम्
वृध्दे
वृध्दाः
तृतीया
वृध्दया
वृध्दाभ्याम्
वृध्दाभिः
चतुर्थी
वृध्दायै
वृध्दाभ्याम्
वृध्दाभ्यः
पञ्चमी
वृध्दायाः
वृध्दाभ्याम्
वृध्दाभ्यः
षष्ठी
वृध्दायाः
वृध्दयोः
वृध्दानाम्
सप्तमी
वृध्दायाम्
वृध्दयोः
वृध्दासु
 
एक
द्वि
बहु
प्रथमा
वृध्दा
वृध्दे
वृध्दाः
सम्बोधन
वृध्दे
वृध्दे
वृध्दाः
द्वितीया
वृध्दाम्
वृध्दे
वृध्दाः
तृतीया
वृध्दया
वृध्दाभ्याम्
वृध्दाभिः
चतुर्थी
वृध्दायै
वृध्दाभ्याम्
वृध्दाभ्यः
पञ्चमी
वृध्दायाः
वृध्दाभ्याम्
वृध्दाभ्यः
षष्ठी
वृध्दायाः
वृध्दयोः
वृध्दानाम्
सप्तमी
वृध्दायाम्
वृध्दयोः
वृध्दासु