वृक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृकः
वृकौ
वृकाः
सम्बोधन
वृक
वृकौ
वृकाः
द्वितीया
वृकम्
वृकौ
वृकान्
तृतीया
वृकेण
वृकाभ्याम्
वृकैः
चतुर्थी
वृकाय
वृकाभ्याम्
वृकेभ्यः
पञ्चमी
वृकात् / वृकाद्
वृकाभ्याम्
वृकेभ्यः
षष्ठी
वृकस्य
वृकयोः
वृकाणाम्
सप्तमी
वृके
वृकयोः
वृकेषु
 
एक
द्वि
बहु
प्रथमा
वृकः
वृकौ
वृकाः
सम्बोधन
वृक
वृकौ
वृकाः
द्वितीया
वृकम्
वृकौ
वृकान्
तृतीया
वृकेण
वृकाभ्याम्
वृकैः
चतुर्थी
वृकाय
वृकाभ्याम्
वृकेभ्यः
पञ्चमी
वृकात् / वृकाद्
वृकाभ्याम्
वृकेभ्यः
षष्ठी
वृकस्य
वृकयोः
वृकाणाम्
सप्तमी
वृके
वृकयोः
वृकेषु


अन्याः