वीर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वीरम्
वीरे
वीराणि
सम्बोधन
वीर
वीरे
वीराणि
द्वितीया
वीरम्
वीरे
वीराणि
तृतीया
वीरेण
वीराभ्याम्
वीरैः
चतुर्थी
वीराय
वीराभ्याम्
वीरेभ्यः
पञ्चमी
वीरात् / वीराद्
वीराभ्याम्
वीरेभ्यः
षष्ठी
वीरस्य
वीरयोः
वीराणाम्
सप्तमी
वीरे
वीरयोः
वीरेषु
 
एक
द्वि
बहु
प्रथमा
वीरम्
वीरे
वीराणि
सम्बोधन
वीर
वीरे
वीराणि
द्वितीया
वीरम्
वीरे
वीराणि
तृतीया
वीरेण
वीराभ्याम्
वीरैः
चतुर्थी
वीराय
वीराभ्याम्
वीरेभ्यः
पञ्चमी
वीरात् / वीराद्
वीराभ्याम्
वीरेभ्यः
षष्ठी
वीरस्य
वीरयोः
वीराणाम्
सप्तमी
वीरे
वीरयोः
वीरेषु


अन्याः