वीता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वीता
वीते
वीताः
सम्बोधन
वीते
वीते
वीताः
द्वितीया
वीताम्
वीते
वीताः
तृतीया
वीतया
वीताभ्याम्
वीताभिः
चतुर्थी
वीतायै
वीताभ्याम्
वीताभ्यः
पञ्चमी
वीतायाः
वीताभ्याम्
वीताभ्यः
षष्ठी
वीतायाः
वीतयोः
वीतानाम्
सप्तमी
वीतायाम्
वीतयोः
वीतासु
 
एक
द्वि
बहु
प्रथमा
वीता
वीते
वीताः
सम्बोधन
वीते
वीते
वीताः
द्वितीया
वीताम्
वीते
वीताः
तृतीया
वीतया
वीताभ्याम्
वीताभिः
चतुर्थी
वीतायै
वीताभ्याम्
वीताभ्यः
पञ्चमी
वीतायाः
वीताभ्याम्
वीताभ्यः
षष्ठी
वीतायाः
वीतयोः
वीतानाम्
सप्तमी
वीतायाम्
वीतयोः
वीतासु


अन्याः