विषय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विषयः
विषयौ
विषयाः
सम्बोधन
विषय
विषयौ
विषयाः
द्वितीया
विषयम्
विषयौ
विषयान्
तृतीया
विषयेण
विषयाभ्याम्
विषयैः
चतुर्थी
विषयाय
विषयाभ्याम्
विषयेभ्यः
पञ्चमी
विषयात् / विषयाद्
विषयाभ्याम्
विषयेभ्यः
षष्ठी
विषयस्य
विषययोः
विषयाणाम्
सप्तमी
विषये
विषययोः
विषयेषु
 
एक
द्वि
बहु
प्रथमा
विषयः
विषयौ
विषयाः
सम्बोधन
विषय
विषयौ
विषयाः
द्वितीया
विषयम्
विषयौ
विषयान्
तृतीया
विषयेण
विषयाभ्याम्
विषयैः
चतुर्थी
विषयाय
विषयाभ्याम्
विषयेभ्यः
पञ्चमी
विषयात् / विषयाद्
विषयाभ्याम्
विषयेभ्यः
षष्ठी
विषयस्य
विषययोः
विषयाणाम्
सप्तमी
विषये
विषययोः
विषयेषु