विश्वराज् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
सम्बोधन
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
द्वितीया
विश्वराजम्
विश्वराजौ
विश्वराजः
तृतीया
विश्वराजा
विश्वाराड्भ्याम्
विश्वाराड्भिः
चतुर्थी
विश्वराजे
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
पञ्चमी
विश्वराजः
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
षष्ठी
विश्वराजः
विश्वराजोः
विश्वराजाम्
सप्तमी
विश्वराजि
विश्वराजोः
विश्वाराट्त्सु / विश्वाराट्सु
 
एक
द्वि
बहु
प्रथमा
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
सम्बोधन
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
द्वितीया
विश्वराजम्
विश्वराजौ
विश्वराजः
तृतीया
विश्वराजा
विश्वाराड्भ्याम्
विश्वाराड्भिः
चतुर्थी
विश्वराजे
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
पञ्चमी
विश्वराजः
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
षष्ठी
विश्वराजः
विश्वराजोः
विश्वराजाम्
सप्तमी
विश्वराजि
विश्वराजोः
विश्वाराट्त्सु / विश्वाराट्सु