विश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विशः
विशौ
विशाः
सम्बोधन
विश
विशौ
विशाः
द्वितीया
विशम्
विशौ
विशान्
तृतीया
विशेन
विशाभ्याम्
विशैः
चतुर्थी
विशाय
विशाभ्याम्
विशेभ्यः
पञ्चमी
विशात् / विशाद्
विशाभ्याम्
विशेभ्यः
षष्ठी
विशस्य
विशयोः
विशानाम्
सप्तमी
विशे
विशयोः
विशेषु
 
एक
द्वि
बहु
प्रथमा
विशः
विशौ
विशाः
सम्बोधन
विश
विशौ
विशाः
द्वितीया
विशम्
विशौ
विशान्
तृतीया
विशेन
विशाभ्याम्
विशैः
चतुर्थी
विशाय
विशाभ्याम्
विशेभ्यः
पञ्चमी
विशात् / विशाद्
विशाभ्याम्
विशेभ्यः
षष्ठी
विशस्य
विशयोः
विशानाम्
सप्तमी
विशे
विशयोः
विशेषु