विराज् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विराट् / विराड्
विराजौ
विराजः
सम्बोधन
विराट् / विराड्
विराजौ
विराजः
द्वितीया
विराजम्
विराजौ
विराजः
तृतीया
विराजा
विराड्भ्याम्
विराड्भिः
चतुर्थी
विराजे
विराड्भ्याम्
विराड्भ्यः
पञ्चमी
विराजः
विराड्भ्याम्
विराड्भ्यः
षष्ठी
विराजः
विराजोः
विराजाम्
सप्तमी
विराजि
विराजोः
विराट्त्सु / विराट्सु
 
एक
द्वि
बहु
प्रथमा
विराट् / विराड्
विराजौ
विराजः
सम्बोधन
विराट् / विराड्
विराजौ
विराजः
द्वितीया
विराजम्
विराजौ
विराजः
तृतीया
विराजा
विराड्भ्याम्
विराड्भिः
चतुर्थी
विराजे
विराड्भ्याम्
विराड्भ्यः
पञ्चमी
विराजः
विराड्भ्याम्
विराड्भ्यः
षष्ठी
विराजः
विराजोः
विराजाम्
सप्तमी
विराजि
विराजोः
विराट्त्सु / विराट्सु