विरञ्चि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरञ्चिः
विरञ्ची
विरञ्चयः
सम्बोधन
विरञ्चे
विरञ्ची
विरञ्चयः
द्वितीया
विरञ्चिम्
विरञ्ची
विरञ्चीन्
तृतीया
विरञ्चिना
विरञ्चिभ्याम्
विरञ्चिभिः
चतुर्थी
विरञ्चये
विरञ्चिभ्याम्
विरञ्चिभ्यः
पञ्चमी
विरञ्चेः
विरञ्चिभ्याम्
विरञ्चिभ्यः
षष्ठी
विरञ्चेः
विरञ्च्योः
विरञ्चीनाम्
सप्तमी
विरञ्चौ
विरञ्च्योः
विरञ्चिषु
 
एक
द्वि
बहु
प्रथमा
विरञ्चिः
विरञ्ची
विरञ्चयः
सम्बोधन
विरञ्चे
विरञ्ची
विरञ्चयः
द्वितीया
विरञ्चिम्
विरञ्ची
विरञ्चीन्
तृतीया
विरञ्चिना
विरञ्चिभ्याम्
विरञ्चिभिः
चतुर्थी
विरञ्चये
विरञ्चिभ्याम्
विरञ्चिभ्यः
पञ्चमी
विरञ्चेः
विरञ्चिभ्याम्
विरञ्चिभ्यः
षष्ठी
विरञ्चेः
विरञ्च्योः
विरञ्चीनाम्
सप्तमी
विरञ्चौ
विरञ्च्योः
विरञ्चिषु