विभ्राज् - टुभ्राजृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
सम्बोधन
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
द्वितीया
विभ्राजम्
विभ्राजौ
विभ्राजः
तृतीया
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
चतुर्थी
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
पञ्चमी
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
षष्ठी
विभ्राजः
विभ्राजोः
विभ्राजाम्
सप्तमी
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु
 
एक
द्वि
बहु
प्रथमा
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
सम्बोधन
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
द्वितीया
विभ्राजम्
विभ्राजौ
विभ्राजः
तृतीया
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
चतुर्थी
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
पञ्चमी
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
षष्ठी
विभ्राजः
विभ्राजोः
विभ्राजाम्
सप्तमी
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु


अन्याः