विभीषण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विभीषणः
विभीषणौ
विभीषणाः
सम्बोधन
विभीषण
विभीषणौ
विभीषणाः
द्वितीया
विभीषणम्
विभीषणौ
विभीषणान्
तृतीया
विभीषणेन
विभीषणाभ्याम्
विभीषणैः
चतुर्थी
विभीषणाय
विभीषणाभ्याम्
विभीषणेभ्यः
पञ्चमी
विभीषणात् / विभीषणाद्
विभीषणाभ्याम्
विभीषणेभ्यः
षष्ठी
विभीषणस्य
विभीषणयोः
विभीषणानाम्
सप्तमी
विभीषणे
विभीषणयोः
विभीषणेषु
 
एक
द्वि
बहु
प्रथमा
विभीषणः
विभीषणौ
विभीषणाः
सम्बोधन
विभीषण
विभीषणौ
विभीषणाः
द्वितीया
विभीषणम्
विभीषणौ
विभीषणान्
तृतीया
विभीषणेन
विभीषणाभ्याम्
विभीषणैः
चतुर्थी
विभीषणाय
विभीषणाभ्याम्
विभीषणेभ्यः
पञ्चमी
विभीषणात् / विभीषणाद्
विभीषणाभ्याम्
विभीषणेभ्यः
षष्ठी
विभीषणस्य
विभीषणयोः
विभीषणानाम्
सप्तमी
विभीषणे
विभीषणयोः
विभीषणेषु