विभव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विभवः
विभवौ
विभवाः
सम्बोधन
विभव
विभवौ
विभवाः
द्वितीया
विभवम्
विभवौ
विभवान्
तृतीया
विभवेन
विभवाभ्याम्
विभवैः
चतुर्थी
विभवाय
विभवाभ्याम्
विभवेभ्यः
पञ्चमी
विभवात् / विभवाद्
विभवाभ्याम्
विभवेभ्यः
षष्ठी
विभवस्य
विभवयोः
विभवानाम्
सप्तमी
विभवे
विभवयोः
विभवेषु
 
एक
द्वि
बहु
प्रथमा
विभवः
विभवौ
विभवाः
सम्बोधन
विभव
विभवौ
विभवाः
द्वितीया
विभवम्
विभवौ
विभवान्
तृतीया
विभवेन
विभवाभ्याम्
विभवैः
चतुर्थी
विभवाय
विभवाभ्याम्
विभवेभ्यः
पञ्चमी
विभवात् / विभवाद्
विभवाभ्याम्
विभवेभ्यः
षष्ठी
विभवस्य
विभवयोः
विभवानाम्
सप्तमी
विभवे
विभवयोः
विभवेषु