विनायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विनायकः
विनायकौ
विनायकाः
सम्बोधन
विनायक
विनायकौ
विनायकाः
द्वितीया
विनायकम्
विनायकौ
विनायकान्
तृतीया
विनायकेन
विनायकाभ्याम्
विनायकैः
चतुर्थी
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
पञ्चमी
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
षष्ठी
विनायकस्य
विनायकयोः
विनायकानाम्
सप्तमी
विनायके
विनायकयोः
विनायकेषु
 
एक
द्वि
बहु
प्रथमा
विनायकः
विनायकौ
विनायकाः
सम्बोधन
विनायक
विनायकौ
विनायकाः
द्वितीया
विनायकम्
विनायकौ
विनायकान्
तृतीया
विनायकेन
विनायकाभ्याम्
विनायकैः
चतुर्थी
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
पञ्चमी
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
षष्ठी
विनायकस्य
विनायकयोः
विनायकानाम्
सप्तमी
विनायके
विनायकयोः
विनायकेषु