विधवा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विधवा
विधवे
विधवाः
सम्बोधन
विधवे
विधवे
विधवाः
द्वितीया
विधवाम्
विधवे
विधवाः
तृतीया
विधवया
विधवाभ्याम्
विधवाभिः
चतुर्थी
विधवायै
विधवाभ्याम्
विधवाभ्यः
पञ्चमी
विधवायाः
विधवाभ्याम्
विधवाभ्यः
षष्ठी
विधवायाः
विधवयोः
विधवानाम्
सप्तमी
विधवायाम्
विधवयोः
विधवासु
 
एक
द्वि
बहु
प्रथमा
विधवा
विधवे
विधवाः
सम्बोधन
विधवे
विधवे
विधवाः
द्वितीया
विधवाम्
विधवे
विधवाः
तृतीया
विधवया
विधवाभ्याम्
विधवाभिः
चतुर्थी
विधवायै
विधवाभ्याम्
विधवाभ्यः
पञ्चमी
विधवायाः
विधवाभ्याम्
विधवाभ्यः
षष्ठी
विधवायाः
विधवयोः
विधवानाम्
सप्तमी
विधवायाम्
विधवयोः
विधवासु