विजय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजयम्
विजये
विजयानि
सम्बोधन
विजय
विजये
विजयानि
द्वितीया
विजयम्
विजये
विजयानि
तृतीया
विजयेन
विजयाभ्याम्
विजयैः
चतुर्थी
विजयाय
विजयाभ्याम्
विजयेभ्यः
पञ्चमी
विजयात् / विजयाद्
विजयाभ्याम्
विजयेभ्यः
षष्ठी
विजयस्य
विजययोः
विजयानाम्
सप्तमी
विजये
विजययोः
विजयेषु
 
एक
द्वि
बहु
प्रथमा
विजयम्
विजये
विजयानि
सम्बोधन
विजय
विजये
विजयानि
द्वितीया
विजयम्
विजये
विजयानि
तृतीया
विजयेन
विजयाभ्याम्
विजयैः
चतुर्थी
विजयाय
विजयाभ्याम्
विजयेभ्यः
पञ्चमी
विजयात् / विजयाद्
विजयाभ्याम्
विजयेभ्यः
षष्ठी
विजयस्य
विजययोः
विजयानाम्
सप्तमी
विजये
विजययोः
विजयेषु


अन्याः