विचितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचितवत् / विचितवद्
विचितवती
विचितवन्ति
सम्बोधन
विचितवत् / विचितवद्
विचितवती
विचितवन्ति
द्वितीया
विचितवत् / विचितवद्
विचितवती
विचितवन्ति
तृतीया
विचितवता
विचितवद्भ्याम्
विचितवद्भिः
चतुर्थी
विचितवते
विचितवद्भ्याम्
विचितवद्भ्यः
पञ्चमी
विचितवतः
विचितवद्भ्याम्
विचितवद्भ्यः
षष्ठी
विचितवतः
विचितवतोः
विचितवताम्
सप्तमी
विचितवति
विचितवतोः
विचितवत्सु
 
एक
द्वि
बहु
प्रथमा
विचितवत् / विचितवद्
विचितवती
विचितवन्ति
सम्बोधन
विचितवत् / विचितवद्
विचितवती
विचितवन्ति
द्वितीया
विचितवत् / विचितवद्
विचितवती
विचितवन्ति
तृतीया
विचितवता
विचितवद्भ्याम्
विचितवद्भिः
चतुर्थी
विचितवते
विचितवद्भ्याम्
विचितवद्भ्यः
पञ्चमी
विचितवतः
विचितवद्भ्याम्
विचितवद्भ्यः
षष्ठी
विचितवतः
विचितवतोः
विचितवताम्
सप्तमी
विचितवति
विचितवतोः
विचितवत्सु


अन्याः