विचिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचिका
विचिके
विचिकाः
सम्बोधन
विचिके
विचिके
विचिकाः
द्वितीया
विचिकाम्
विचिके
विचिकाः
तृतीया
विचिकया
विचिकाभ्याम्
विचिकाभिः
चतुर्थी
विचिकायै
विचिकाभ्याम्
विचिकाभ्यः
पञ्चमी
विचिकायाः
विचिकाभ्याम्
विचिकाभ्यः
षष्ठी
विचिकायाः
विचिकयोः
विचिकानाम्
सप्तमी
विचिकायाम्
विचिकयोः
विचिकासु
 
एक
द्वि
बहु
प्रथमा
विचिका
विचिके
विचिकाः
सम्बोधन
विचिके
विचिके
विचिकाः
द्वितीया
विचिकाम्
विचिके
विचिकाः
तृतीया
विचिकया
विचिकाभ्याम्
विचिकाभिः
चतुर्थी
विचिकायै
विचिकाभ्याम्
विचिकाभ्यः
पञ्चमी
विचिकायाः
विचिकाभ्याम्
विचिकाभ्यः
षष्ठी
विचिकायाः
विचिकयोः
विचिकानाम्
सप्तमी
विचिकायाम्
विचिकयोः
विचिकासु