विचनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचनीयम्
विचनीये
विचनीयानि
सम्बोधन
विचनीय
विचनीये
विचनीयानि
द्वितीया
विचनीयम्
विचनीये
विचनीयानि
तृतीया
विचनीयेन
विचनीयाभ्याम्
विचनीयैः
चतुर्थी
विचनीयाय
विचनीयाभ्याम्
विचनीयेभ्यः
पञ्चमी
विचनीयात् / विचनीयाद्
विचनीयाभ्याम्
विचनीयेभ्यः
षष्ठी
विचनीयस्य
विचनीययोः
विचनीयानाम्
सप्तमी
विचनीये
विचनीययोः
विचनीयेषु
 
एक
द्वि
बहु
प्रथमा
विचनीयम्
विचनीये
विचनीयानि
सम्बोधन
विचनीय
विचनीये
विचनीयानि
द्वितीया
विचनीयम्
विचनीये
विचनीयानि
तृतीया
विचनीयेन
विचनीयाभ्याम्
विचनीयैः
चतुर्थी
विचनीयाय
विचनीयाभ्याम्
विचनीयेभ्यः
पञ्चमी
विचनीयात् / विचनीयाद्
विचनीयाभ्याम्
विचनीयेभ्यः
षष्ठी
विचनीयस्य
विचनीययोः
विचनीयानाम्
सप्तमी
विचनीये
विचनीययोः
विचनीयेषु


अन्याः