विचक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचकः
विचकौ
विचकाः
सम्बोधन
विचक
विचकौ
विचकाः
द्वितीया
विचकम्
विचकौ
विचकान्
तृतीया
विचकेन
विचकाभ्याम्
विचकैः
चतुर्थी
विचकाय
विचकाभ्याम्
विचकेभ्यः
पञ्चमी
विचकात् / विचकाद्
विचकाभ्याम्
विचकेभ्यः
षष्ठी
विचकस्य
विचकयोः
विचकानाम्
सप्तमी
विचके
विचकयोः
विचकेषु
 
एक
द्वि
बहु
प्रथमा
विचकः
विचकौ
विचकाः
सम्बोधन
विचक
विचकौ
विचकाः
द्वितीया
विचकम्
विचकौ
विचकान्
तृतीया
विचकेन
विचकाभ्याम्
विचकैः
चतुर्थी
विचकाय
विचकाभ्याम्
विचकेभ्यः
पञ्चमी
विचकात् / विचकाद्
विचकाभ्याम्
विचकेभ्यः
षष्ठी
विचकस्य
विचकयोः
विचकानाम्
सप्तमी
विचके
विचकयोः
विचकेषु


अन्याः