वासर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासरः
वासरौ
वासराः
सम्बोधन
वासर
वासरौ
वासराः
द्वितीया
वासरम्
वासरौ
वासरान्
तृतीया
वासरेण
वासराभ्याम्
वासरैः
चतुर्थी
वासराय
वासराभ्याम्
वासरेभ्यः
पञ्चमी
वासरात् / वासराद्
वासराभ्याम्
वासरेभ्यः
षष्ठी
वासरस्य
वासरयोः
वासराणाम्
सप्तमी
वासरे
वासरयोः
वासरेषु
 
एक
द्वि
बहु
प्रथमा
वासरः
वासरौ
वासराः
सम्बोधन
वासर
वासरौ
वासराः
द्वितीया
वासरम्
वासरौ
वासरान्
तृतीया
वासरेण
वासराभ्याम्
वासरैः
चतुर्थी
वासराय
वासराभ्याम्
वासरेभ्यः
पञ्चमी
वासरात् / वासराद्
वासराभ्याम्
वासरेभ्यः
षष्ठी
वासरस्य
वासरयोः
वासराणाम्
सप्तमी
वासरे
वासरयोः
वासरेषु