वास शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासः
वासौ
वासाः
सम्बोधन
वास
वासौ
वासाः
द्वितीया
वासम्
वासौ
वासान्
तृतीया
वासेन
वासाभ्याम्
वासैः
चतुर्थी
वासाय
वासाभ्याम्
वासेभ्यः
पञ्चमी
वासात् / वासाद्
वासाभ्याम्
वासेभ्यः
षष्ठी
वासस्य
वासयोः
वासानाम्
सप्तमी
वासे
वासयोः
वासेषु
 
एक
द्वि
बहु
प्रथमा
वासः
वासौ
वासाः
सम्बोधन
वास
वासौ
वासाः
द्वितीया
वासम्
वासौ
वासान्
तृतीया
वासेन
वासाभ्याम्
वासैः
चतुर्थी
वासाय
वासाभ्याम्
वासेभ्यः
पञ्चमी
वासात् / वासाद्
वासाभ्याम्
वासेभ्यः
षष्ठी
वासस्य
वासयोः
वासानाम्
सप्तमी
वासे
वासयोः
वासेषु


अन्याः