वाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वालः
वालौ
वालाः
सम्बोधन
वाल
वालौ
वालाः
द्वितीया
वालम्
वालौ
वालान्
तृतीया
वालेन
वालाभ्याम्
वालैः
चतुर्थी
वालाय
वालाभ्याम्
वालेभ्यः
पञ्चमी
वालात् / वालाद्
वालाभ्याम्
वालेभ्यः
षष्ठी
वालस्य
वालयोः
वालानाम्
सप्तमी
वाले
वालयोः
वालेषु
 
एक
द्वि
बहु
प्रथमा
वालः
वालौ
वालाः
सम्बोधन
वाल
वालौ
वालाः
द्वितीया
वालम्
वालौ
वालान्
तृतीया
वालेन
वालाभ्याम्
वालैः
चतुर्थी
वालाय
वालाभ्याम्
वालेभ्यः
पञ्चमी
वालात् / वालाद्
वालाभ्याम्
वालेभ्यः
षष्ठी
वालस्य
वालयोः
वालानाम्
सप्तमी
वाले
वालयोः
वालेषु