वार्त्तिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्त्तिका
वार्त्तिके
वार्त्तिकाः
सम्बोधन
वार्त्तिके
वार्त्तिके
वार्त्तिकाः
द्वितीया
वार्त्तिकाम्
वार्त्तिके
वार्त्तिकाः
तृतीया
वार्त्तिकया
वार्त्तिकाभ्याम्
वार्त्तिकाभिः
चतुर्थी
वार्त्तिकायै
वार्त्तिकाभ्याम्
वार्त्तिकाभ्यः
पञ्चमी
वार्त्तिकायाः
वार्त्तिकाभ्याम्
वार्त्तिकाभ्यः
षष्ठी
वार्त्तिकायाः
वार्त्तिकयोः
वार्त्तिकानाम्
सप्तमी
वार्त्तिकायाम्
वार्त्तिकयोः
वार्त्तिकासु
 
एक
द्वि
बहु
प्रथमा
वार्त्तिका
वार्त्तिके
वार्त्तिकाः
सम्बोधन
वार्त्तिके
वार्त्तिके
वार्त्तिकाः
द्वितीया
वार्त्तिकाम्
वार्त्तिके
वार्त्तिकाः
तृतीया
वार्त्तिकया
वार्त्तिकाभ्याम्
वार्त्तिकाभिः
चतुर्थी
वार्त्तिकायै
वार्त्तिकाभ्याम्
वार्त्तिकाभ्यः
पञ्चमी
वार्त्तिकायाः
वार्त्तिकाभ्याम्
वार्त्तिकाभ्यः
षष्ठी
वार्त्तिकायाः
वार्त्तिकयोः
वार्त्तिकानाम्
सप्तमी
वार्त्तिकायाम्
वार्त्तिकयोः
वार्त्तिकासु


अन्याः