वार् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाः
वारी
वारि
सम्बोधन
वाः
वारी
वारि
द्वितीया
वाः
वारी
वारि
तृतीया
वारा
वार्भ्याम्
वार्भिः
चतुर्थी
वारे
वार्भ्याम्
वार्भ्यः
पञ्चमी
वारः
वार्भ्याम्
वार्भ्यः
षष्ठी
वारः
वारोः
वाराम्
सप्तमी
वारि
वारोः
वार्षु
 
एक
द्वि
बहु
प्रथमा
वाः
वारी
वारि
सम्बोधन
वाः
वारी
वारि
द्वितीया
वाः
वारी
वारि
तृतीया
वारा
वार्भ्याम्
वार्भिः
चतुर्थी
वारे
वार्भ्याम्
वार्भ्यः
पञ्चमी
वारः
वार्भ्याम्
वार्भ्यः
षष्ठी
वारः
वारोः
वाराम्
सप्तमी
वारि
वारोः
वार्षु