वार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारः
वारौ
वाराः
सम्बोधन
वार
वारौ
वाराः
द्वितीया
वारम्
वारौ
वारान्
तृतीया
वारेण
वाराभ्याम्
वारैः
चतुर्थी
वाराय
वाराभ्याम्
वारेभ्यः
पञ्चमी
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
षष्ठी
वारस्य
वारयोः
वाराणाम्
सप्तमी
वारे
वारयोः
वारेषु
 
एक
द्वि
बहु
प्रथमा
वारः
वारौ
वाराः
सम्बोधन
वार
वारौ
वाराः
द्वितीया
वारम्
वारौ
वारान्
तृतीया
वारेण
वाराभ्याम्
वारैः
चतुर्थी
वाराय
वाराभ्याम्
वारेभ्यः
पञ्चमी
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
षष्ठी
वारस्य
वारयोः
वाराणाम्
सप्तमी
वारे
वारयोः
वारेषु


अन्याः