वानरी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वानरी
वानर्यौ
वानर्यः
सम्बोधन
वानरि
वानर्यौ
वानर्यः
द्वितीया
वानरीम्
वानर्यौ
वानरीः
तृतीया
वानर्या
वानरीभ्याम्
वानरीभिः
चतुर्थी
वानर्यै
वानरीभ्याम्
वानरीभ्यः
पञ्चमी
वानर्याः
वानरीभ्याम्
वानरीभ्यः
षष्ठी
वानर्याः
वानर्योः
वानरीणाम्
सप्तमी
वानर्याम्
वानर्योः
वानरीषु
 
एक
द्वि
बहु
प्रथमा
वानरी
वानर्यौ
वानर्यः
सम्बोधन
वानरि
वानर्यौ
वानर्यः
द्वितीया
वानरीम्
वानर्यौ
वानरीः
तृतीया
वानर्या
वानरीभ्याम्
वानरीभिः
चतुर्थी
वानर्यै
वानरीभ्याम्
वानरीभ्यः
पञ्चमी
वानर्याः
वानरीभ्याम्
वानरीभ्यः
षष्ठी
वानर्याः
वानर्योः
वानरीणाम्
सप्तमी
वानर्याम्
वानर्योः
वानरीषु


अन्याः