वात्सल्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
सम्बोधन
वात्सल्य
वात्सल्ये
वात्सल्यानि
द्वितीया
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
तृतीया
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
चतुर्थी
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
पञ्चमी
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
षष्ठी
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
सप्तमी
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु
 
एक
द्वि
बहु
प्रथमा
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
सम्बोधन
वात्सल्य
वात्सल्ये
वात्सल्यानि
द्वितीया
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
तृतीया
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
चतुर्थी
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
पञ्चमी
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
षष्ठी
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
सप्तमी
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु