वातायान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातायानम्
वातायाने
वातायानानि
सम्बोधन
वातायान
वातायाने
वातायानानि
द्वितीया
वातायानम्
वातायाने
वातायानानि
तृतीया
वातायानेन
वातायानाभ्याम्
वातायानैः
चतुर्थी
वातायानाय
वातायानाभ्याम्
वातायानेभ्यः
पञ्चमी
वातायानात् / वातायानाद्
वातायानाभ्याम्
वातायानेभ्यः
षष्ठी
वातायानस्य
वातायानयोः
वातायानानाम्
सप्तमी
वातायाने
वातायानयोः
वातायानेषु
 
एक
द्वि
बहु
प्रथमा
वातायानम्
वातायाने
वातायानानि
सम्बोधन
वातायान
वातायाने
वातायानानि
द्वितीया
वातायानम्
वातायाने
वातायानानि
तृतीया
वातायानेन
वातायानाभ्याम्
वातायानैः
चतुर्थी
वातायानाय
वातायानाभ्याम्
वातायानेभ्यः
पञ्चमी
वातायानात् / वातायानाद्
वातायानाभ्याम्
वातायानेभ्यः
षष्ठी
वातायानस्य
वातायानयोः
वातायानानाम्
सप्तमी
वातायाने
वातायानयोः
वातायानेषु